| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षाली
					bhakṣālī 
		  		 | 
	  			
					
					भक्षाल्यौ
					bhakṣālyau 
		  		 | 
	  			
					
					भक्षाल्यः
					bhakṣālyaḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षालि
					bhakṣāli 
		  		 | 
	  			
					
					भक्षाल्यौ
					bhakṣālyau 
		  		 | 
	  			
					
					भक्षाल्यः
					bhakṣālyaḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षालीम्
					bhakṣālīm 
		  		 | 
	  			
					
					भक्षाल्यौ
					bhakṣālyau 
		  		 | 
	  			
					
					भक्षालीः
					bhakṣālīḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षाल्या
					bhakṣālyā 
		  		 | 
	  			
					
					भक्षालीभ्याम्
					bhakṣālībhyām 
		  		 | 
	  			
					
					भक्षालीभिः
					bhakṣālībhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षाल्यै
					bhakṣālyai 
		  		 | 
	  			
					
					भक्षालीभ्याम्
					bhakṣālībhyām 
		  		 | 
	  			
					
					भक्षालीभ्यः
					bhakṣālībhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षाल्याः
					bhakṣālyāḥ 
		  		 | 
	  			
					
					भक्षालीभ्याम्
					bhakṣālībhyām 
		  		 | 
	  			
					
					भक्षालीभ्यः
					bhakṣālībhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षाल्याः
					bhakṣālyāḥ 
		  		 | 
	  			
					
					भक्षाल्योः
					bhakṣālyoḥ 
		  		 | 
	  			
					
					भक्षालीनाम्
					bhakṣālīnām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षाल्याम्
					bhakṣālyām 
		  		 | 
	  			
					
					भक्षाल्योः
					bhakṣālyoḥ 
		  		 | 
	  			
					
					भक्षालीषु
					bhakṣālīṣu 
		  		 |