Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तदायिनी bhaktadāyinī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo भक्तदायिनी bhaktadāyinī
भक्तदायिन्यौ bhaktadāyinyau
भक्तदायिन्यः bhaktadāyinyaḥ
Vocativo भक्तदायिनि bhaktadāyini
भक्तदायिन्यौ bhaktadāyinyau
भक्तदायिन्यः bhaktadāyinyaḥ
Acusativo भक्तदायिनीम् bhaktadāyinīm
भक्तदायिन्यौ bhaktadāyinyau
भक्तदायिनीः bhaktadāyinīḥ
Instrumental भक्तदायिन्या bhaktadāyinyā
भक्तदायिनीभ्याम् bhaktadāyinībhyām
भक्तदायिनीभिः bhaktadāyinībhiḥ
Dativo भक्तदायिन्यै bhaktadāyinyai
भक्तदायिनीभ्याम् bhaktadāyinībhyām
भक्तदायिनीभ्यः bhaktadāyinībhyaḥ
Ablativo भक्तदायिन्याः bhaktadāyinyāḥ
भक्तदायिनीभ्याम् bhaktadāyinībhyām
भक्तदायिनीभ्यः bhaktadāyinībhyaḥ
Genitivo भक्तदायिन्याः bhaktadāyinyāḥ
भक्तदायिन्योः bhaktadāyinyoḥ
भक्तदायिनीनाम् bhaktadāyinīnām
Locativo भक्तदायिन्याम् bhaktadāyinyām
भक्तदायिन्योः bhaktadāyinyoḥ
भक्तदायिनीषु bhaktadāyinīṣu