| Singular | Dual | Plural |
| Nominativo |
भक्तदायिनी
bhaktadāyinī
|
भक्तदायिन्यौ
bhaktadāyinyau
|
भक्तदायिन्यः
bhaktadāyinyaḥ
|
| Vocativo |
भक्तदायिनि
bhaktadāyini
|
भक्तदायिन्यौ
bhaktadāyinyau
|
भक्तदायिन्यः
bhaktadāyinyaḥ
|
| Acusativo |
भक्तदायिनीम्
bhaktadāyinīm
|
भक्तदायिन्यौ
bhaktadāyinyau
|
भक्तदायिनीः
bhaktadāyinīḥ
|
| Instrumental |
भक्तदायिन्या
bhaktadāyinyā
|
भक्तदायिनीभ्याम्
bhaktadāyinībhyām
|
भक्तदायिनीभिः
bhaktadāyinībhiḥ
|
| Dativo |
भक्तदायिन्यै
bhaktadāyinyai
|
भक्तदायिनीभ्याम्
bhaktadāyinībhyām
|
भक्तदायिनीभ्यः
bhaktadāyinībhyaḥ
|
| Ablativo |
भक्तदायिन्याः
bhaktadāyinyāḥ
|
भक्तदायिनीभ्याम्
bhaktadāyinībhyām
|
भक्तदायिनीभ्यः
bhaktadāyinībhyaḥ
|
| Genitivo |
भक्तदायिन्याः
bhaktadāyinyāḥ
|
भक्तदायिन्योः
bhaktadāyinyoḥ
|
भक्तदायिनीनाम्
bhaktadāyinīnām
|
| Locativo |
भक्तदायिन्याम्
bhaktadāyinyām
|
भक्तदायिन्योः
bhaktadāyinyoḥ
|
भक्तदायिनीषु
bhaktadāyinīṣu
|