Sanskrit tools

Sanskrit declension


Declension of भक्तदायिनी bhaktadāyinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्तदायिनी bhaktadāyinī
भक्तदायिन्यौ bhaktadāyinyau
भक्तदायिन्यः bhaktadāyinyaḥ
Vocative भक्तदायिनि bhaktadāyini
भक्तदायिन्यौ bhaktadāyinyau
भक्तदायिन्यः bhaktadāyinyaḥ
Accusative भक्तदायिनीम् bhaktadāyinīm
भक्तदायिन्यौ bhaktadāyinyau
भक्तदायिनीः bhaktadāyinīḥ
Instrumental भक्तदायिन्या bhaktadāyinyā
भक्तदायिनीभ्याम् bhaktadāyinībhyām
भक्तदायिनीभिः bhaktadāyinībhiḥ
Dative भक्तदायिन्यै bhaktadāyinyai
भक्तदायिनीभ्याम् bhaktadāyinībhyām
भक्तदायिनीभ्यः bhaktadāyinībhyaḥ
Ablative भक्तदायिन्याः bhaktadāyinyāḥ
भक्तदायिनीभ्याम् bhaktadāyinībhyām
भक्तदायिनीभ्यः bhaktadāyinībhyaḥ
Genitive भक्तदायिन्याः bhaktadāyinyāḥ
भक्तदायिन्योः bhaktadāyinyoḥ
भक्तदायिनीनाम् bhaktadāyinīnām
Locative भक्तदायिन्याम् bhaktadāyinyām
भक्तदायिन्योः bhaktadāyinyoḥ
भक्तदायिनीषु bhaktadāyinīṣu