Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्तिसिद्धान्त bhaktisiddhānta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्तिसिद्धान्तः bhaktisiddhāntaḥ
भक्तिसिद्धान्तौ bhaktisiddhāntau
भक्तिसिद्धान्ताः bhaktisiddhāntāḥ
Vocativo भक्तिसिद्धान्त bhaktisiddhānta
भक्तिसिद्धान्तौ bhaktisiddhāntau
भक्तिसिद्धान्ताः bhaktisiddhāntāḥ
Acusativo भक्तिसिद्धान्तम् bhaktisiddhāntam
भक्तिसिद्धान्तौ bhaktisiddhāntau
भक्तिसिद्धान्तान् bhaktisiddhāntān
Instrumental भक्तिसिद्धान्तेन bhaktisiddhāntena
भक्तिसिद्धान्ताभ्याम् bhaktisiddhāntābhyām
भक्तिसिद्धान्तैः bhaktisiddhāntaiḥ
Dativo भक्तिसिद्धान्ताय bhaktisiddhāntāya
भक्तिसिद्धान्ताभ्याम् bhaktisiddhāntābhyām
भक्तिसिद्धान्तेभ्यः bhaktisiddhāntebhyaḥ
Ablativo भक्तिसिद्धान्तात् bhaktisiddhāntāt
भक्तिसिद्धान्ताभ्याम् bhaktisiddhāntābhyām
भक्तिसिद्धान्तेभ्यः bhaktisiddhāntebhyaḥ
Genitivo भक्तिसिद्धान्तस्य bhaktisiddhāntasya
भक्तिसिद्धान्तयोः bhaktisiddhāntayoḥ
भक्तिसिद्धान्तानाम् bhaktisiddhāntānām
Locativo भक्तिसिद्धान्ते bhaktisiddhānte
भक्तिसिद्धान्तयोः bhaktisiddhāntayoḥ
भक्तिसिद्धान्तेषु bhaktisiddhānteṣu