| Singular | Dual | Plural |
Nominativo |
भक्तिसिद्धान्तः
bhaktisiddhāntaḥ
|
भक्तिसिद्धान्तौ
bhaktisiddhāntau
|
भक्तिसिद्धान्ताः
bhaktisiddhāntāḥ
|
Vocativo |
भक्तिसिद्धान्त
bhaktisiddhānta
|
भक्तिसिद्धान्तौ
bhaktisiddhāntau
|
भक्तिसिद्धान्ताः
bhaktisiddhāntāḥ
|
Acusativo |
भक्तिसिद्धान्तम्
bhaktisiddhāntam
|
भक्तिसिद्धान्तौ
bhaktisiddhāntau
|
भक्तिसिद्धान्तान्
bhaktisiddhāntān
|
Instrumental |
भक्तिसिद्धान्तेन
bhaktisiddhāntena
|
भक्तिसिद्धान्ताभ्याम्
bhaktisiddhāntābhyām
|
भक्तिसिद्धान्तैः
bhaktisiddhāntaiḥ
|
Dativo |
भक्तिसिद्धान्ताय
bhaktisiddhāntāya
|
भक्तिसिद्धान्ताभ्याम्
bhaktisiddhāntābhyām
|
भक्तिसिद्धान्तेभ्यः
bhaktisiddhāntebhyaḥ
|
Ablativo |
भक्तिसिद्धान्तात्
bhaktisiddhāntāt
|
भक्तिसिद्धान्ताभ्याम्
bhaktisiddhāntābhyām
|
भक्तिसिद्धान्तेभ्यः
bhaktisiddhāntebhyaḥ
|
Genitivo |
भक्तिसिद्धान्तस्य
bhaktisiddhāntasya
|
भक्तिसिद्धान्तयोः
bhaktisiddhāntayoḥ
|
भक्तिसिद्धान्तानाम्
bhaktisiddhāntānām
|
Locativo |
भक्तिसिद्धान्ते
bhaktisiddhānte
|
भक्तिसिद्धान्तयोः
bhaktisiddhāntayoḥ
|
भक्तिसिद्धान्तेषु
bhaktisiddhānteṣu
|