Herramientas de sánscrito

Declinación del sánscrito


Declinación de भयाक्रान्त bhayākrānta, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भयाक्रान्तम् bhayākrāntam
भयाक्रान्ते bhayākrānte
भयाक्रान्तानि bhayākrāntāni
Vocativo भयाक्रान्त bhayākrānta
भयाक्रान्ते bhayākrānte
भयाक्रान्तानि bhayākrāntāni
Acusativo भयाक्रान्तम् bhayākrāntam
भयाक्रान्ते bhayākrānte
भयाक्रान्तानि bhayākrāntāni
Instrumental भयाक्रान्तेन bhayākrāntena
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्तैः bhayākrāntaiḥ
Dativo भयाक्रान्ताय bhayākrāntāya
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्तेभ्यः bhayākrāntebhyaḥ
Ablativo भयाक्रान्तात् bhayākrāntāt
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्तेभ्यः bhayākrāntebhyaḥ
Genitivo भयाक्रान्तस्य bhayākrāntasya
भयाक्रान्तयोः bhayākrāntayoḥ
भयाक्रान्तानाम् bhayākrāntānām
Locativo भयाक्रान्ते bhayākrānte
भयाक्रान्तयोः bhayākrāntayoḥ
भयाक्रान्तेषु bhayākrānteṣu