| Singular | Dual | Plural |
Nominativo |
भयाक्रान्तम्
bhayākrāntam
|
भयाक्रान्ते
bhayākrānte
|
भयाक्रान्तानि
bhayākrāntāni
|
Vocativo |
भयाक्रान्त
bhayākrānta
|
भयाक्रान्ते
bhayākrānte
|
भयाक्रान्तानि
bhayākrāntāni
|
Acusativo |
भयाक्रान्तम्
bhayākrāntam
|
भयाक्रान्ते
bhayākrānte
|
भयाक्रान्तानि
bhayākrāntāni
|
Instrumental |
भयाक्रान्तेन
bhayākrāntena
|
भयाक्रान्ताभ्याम्
bhayākrāntābhyām
|
भयाक्रान्तैः
bhayākrāntaiḥ
|
Dativo |
भयाक्रान्ताय
bhayākrāntāya
|
भयाक्रान्ताभ्याम्
bhayākrāntābhyām
|
भयाक्रान्तेभ्यः
bhayākrāntebhyaḥ
|
Ablativo |
भयाक्रान्तात्
bhayākrāntāt
|
भयाक्रान्ताभ्याम्
bhayākrāntābhyām
|
भयाक्रान्तेभ्यः
bhayākrāntebhyaḥ
|
Genitivo |
भयाक्रान्तस्य
bhayākrāntasya
|
भयाक्रान्तयोः
bhayākrāntayoḥ
|
भयाक्रान्तानाम्
bhayākrāntānām
|
Locativo |
भयाक्रान्ते
bhayākrānte
|
भयाक्रान्तयोः
bhayākrāntayoḥ
|
भयाक्रान्तेषु
bhayākrānteṣu
|