Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाबोध्यङ्गवती mahābodhyaṅgavatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo महाबोध्यङ्गवती mahābodhyaṅgavatī
महाबोध्यङ्गवत्यौ mahābodhyaṅgavatyau
महाबोध्यङ्गवत्यः mahābodhyaṅgavatyaḥ
Vocativo महाबोध्यङ्गवति mahābodhyaṅgavati
महाबोध्यङ्गवत्यौ mahābodhyaṅgavatyau
महाबोध्यङ्गवत्यः mahābodhyaṅgavatyaḥ
Acusativo महाबोध्यङ्गवतीम् mahābodhyaṅgavatīm
महाबोध्यङ्गवत्यौ mahābodhyaṅgavatyau
महाबोध्यङ्गवतीः mahābodhyaṅgavatīḥ
Instrumental महाबोध्यङ्गवत्या mahābodhyaṅgavatyā
महाबोध्यङ्गवतीभ्याम् mahābodhyaṅgavatībhyām
महाबोध्यङ्गवतीभिः mahābodhyaṅgavatībhiḥ
Dativo महाबोध्यङ्गवत्यै mahābodhyaṅgavatyai
महाबोध्यङ्गवतीभ्याम् mahābodhyaṅgavatībhyām
महाबोध्यङ्गवतीभ्यः mahābodhyaṅgavatībhyaḥ
Ablativo महाबोध्यङ्गवत्याः mahābodhyaṅgavatyāḥ
महाबोध्यङ्गवतीभ्याम् mahābodhyaṅgavatībhyām
महाबोध्यङ्गवतीभ्यः mahābodhyaṅgavatībhyaḥ
Genitivo महाबोध्यङ्गवत्याः mahābodhyaṅgavatyāḥ
महाबोध्यङ्गवत्योः mahābodhyaṅgavatyoḥ
महाबोध्यङ्गवतीनाम् mahābodhyaṅgavatīnām
Locativo महाबोध्यङ्गवत्याम् mahābodhyaṅgavatyām
महाबोध्यङ्गवत्योः mahābodhyaṅgavatyoḥ
महाबोध्यङ्गवतीषु mahābodhyaṅgavatīṣu