Sanskrit tools

Sanskrit declension


Declension of महाबोध्यङ्गवती mahābodhyaṅgavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाबोध्यङ्गवती mahābodhyaṅgavatī
महाबोध्यङ्गवत्यौ mahābodhyaṅgavatyau
महाबोध्यङ्गवत्यः mahābodhyaṅgavatyaḥ
Vocative महाबोध्यङ्गवति mahābodhyaṅgavati
महाबोध्यङ्गवत्यौ mahābodhyaṅgavatyau
महाबोध्यङ्गवत्यः mahābodhyaṅgavatyaḥ
Accusative महाबोध्यङ्गवतीम् mahābodhyaṅgavatīm
महाबोध्यङ्गवत्यौ mahābodhyaṅgavatyau
महाबोध्यङ्गवतीः mahābodhyaṅgavatīḥ
Instrumental महाबोध्यङ्गवत्या mahābodhyaṅgavatyā
महाबोध्यङ्गवतीभ्याम् mahābodhyaṅgavatībhyām
महाबोध्यङ्गवतीभिः mahābodhyaṅgavatībhiḥ
Dative महाबोध्यङ्गवत्यै mahābodhyaṅgavatyai
महाबोध्यङ्गवतीभ्याम् mahābodhyaṅgavatībhyām
महाबोध्यङ्गवतीभ्यः mahābodhyaṅgavatībhyaḥ
Ablative महाबोध्यङ्गवत्याः mahābodhyaṅgavatyāḥ
महाबोध्यङ्गवतीभ्याम् mahābodhyaṅgavatībhyām
महाबोध्यङ्गवतीभ्यः mahābodhyaṅgavatībhyaḥ
Genitive महाबोध्यङ्गवत्याः mahābodhyaṅgavatyāḥ
महाबोध्यङ्गवत्योः mahābodhyaṅgavatyoḥ
महाबोध्यङ्गवतीनाम् mahābodhyaṅgavatīnām
Locative महाबोध्यङ्गवत्याम् mahābodhyaṅgavatyām
महाबोध्यङ्गवत्योः mahābodhyaṅgavatyoḥ
महाबोध्यङ्गवतीषु mahābodhyaṅgavatīṣu