| Singular | Dual | Plural |
Nominativo |
महाबोध्यङ्गवती
mahābodhyaṅgavatī
|
महाबोध्यङ्गवत्यौ
mahābodhyaṅgavatyau
|
महाबोध्यङ्गवत्यः
mahābodhyaṅgavatyaḥ
|
Vocativo |
महाबोध्यङ्गवति
mahābodhyaṅgavati
|
महाबोध्यङ्गवत्यौ
mahābodhyaṅgavatyau
|
महाबोध्यङ्गवत्यः
mahābodhyaṅgavatyaḥ
|
Acusativo |
महाबोध्यङ्गवतीम्
mahābodhyaṅgavatīm
|
महाबोध्यङ्गवत्यौ
mahābodhyaṅgavatyau
|
महाबोध्यङ्गवतीः
mahābodhyaṅgavatīḥ
|
Instrumental |
महाबोध्यङ्गवत्या
mahābodhyaṅgavatyā
|
महाबोध्यङ्गवतीभ्याम्
mahābodhyaṅgavatībhyām
|
महाबोध्यङ्गवतीभिः
mahābodhyaṅgavatībhiḥ
|
Dativo |
महाबोध्यङ्गवत्यै
mahābodhyaṅgavatyai
|
महाबोध्यङ्गवतीभ्याम्
mahābodhyaṅgavatībhyām
|
महाबोध्यङ्गवतीभ्यः
mahābodhyaṅgavatībhyaḥ
|
Ablativo |
महाबोध्यङ्गवत्याः
mahābodhyaṅgavatyāḥ
|
महाबोध्यङ्गवतीभ्याम्
mahābodhyaṅgavatībhyām
|
महाबोध्यङ्गवतीभ्यः
mahābodhyaṅgavatībhyaḥ
|
Genitivo |
महाबोध्यङ्गवत्याः
mahābodhyaṅgavatyāḥ
|
महाबोध्यङ्गवत्योः
mahābodhyaṅgavatyoḥ
|
महाबोध्यङ्गवतीनाम्
mahābodhyaṅgavatīnām
|
Locativo |
महाबोध्यङ्गवत्याम्
mahābodhyaṅgavatyām
|
महाबोध्यङ्गवत्योः
mahābodhyaṅgavatyoḥ
|
महाबोध्यङ्गवतीषु
mahābodhyaṅgavatīṣu
|