| Singular | Dual | Plural |
Nominativo |
महाभारतमीमांसा
mahābhāratamīmāṁsā
|
महाभारतमीमांसे
mahābhāratamīmāṁse
|
महाभारतमीमांसाः
mahābhāratamīmāṁsāḥ
|
Vocativo |
महाभारतमीमांसे
mahābhāratamīmāṁse
|
महाभारतमीमांसे
mahābhāratamīmāṁse
|
महाभारतमीमांसाः
mahābhāratamīmāṁsāḥ
|
Acusativo |
महाभारतमीमांसाम्
mahābhāratamīmāṁsām
|
महाभारतमीमांसे
mahābhāratamīmāṁse
|
महाभारतमीमांसाः
mahābhāratamīmāṁsāḥ
|
Instrumental |
महाभारतमीमांसया
mahābhāratamīmāṁsayā
|
महाभारतमीमांसाभ्याम्
mahābhāratamīmāṁsābhyām
|
महाभारतमीमांसाभिः
mahābhāratamīmāṁsābhiḥ
|
Dativo |
महाभारतमीमांसायै
mahābhāratamīmāṁsāyai
|
महाभारतमीमांसाभ्याम्
mahābhāratamīmāṁsābhyām
|
महाभारतमीमांसाभ्यः
mahābhāratamīmāṁsābhyaḥ
|
Ablativo |
महाभारतमीमांसायाः
mahābhāratamīmāṁsāyāḥ
|
महाभारतमीमांसाभ्याम्
mahābhāratamīmāṁsābhyām
|
महाभारतमीमांसाभ्यः
mahābhāratamīmāṁsābhyaḥ
|
Genitivo |
महाभारतमीमांसायाः
mahābhāratamīmāṁsāyāḥ
|
महाभारतमीमांसयोः
mahābhāratamīmāṁsayoḥ
|
महाभारतमीमांसानाम्
mahābhāratamīmāṁsānām
|
Locativo |
महाभारतमीमांसायाम्
mahābhāratamīmāṁsāyām
|
महाभारतमीमांसयोः
mahābhāratamīmāṁsayoḥ
|
महाभारतमीमांसासु
mahābhāratamīmāṁsāsu
|