Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभारतमीमांसा mahābhāratamīmāṁsā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारतमीमांसा mahābhāratamīmāṁsā
महाभारतमीमांसे mahābhāratamīmāṁse
महाभारतमीमांसाः mahābhāratamīmāṁsāḥ
Vocativo महाभारतमीमांसे mahābhāratamīmāṁse
महाभारतमीमांसे mahābhāratamīmāṁse
महाभारतमीमांसाः mahābhāratamīmāṁsāḥ
Acusativo महाभारतमीमांसाम् mahābhāratamīmāṁsām
महाभारतमीमांसे mahābhāratamīmāṁse
महाभारतमीमांसाः mahābhāratamīmāṁsāḥ
Instrumental महाभारतमीमांसया mahābhāratamīmāṁsayā
महाभारतमीमांसाभ्याम् mahābhāratamīmāṁsābhyām
महाभारतमीमांसाभिः mahābhāratamīmāṁsābhiḥ
Dativo महाभारतमीमांसायै mahābhāratamīmāṁsāyai
महाभारतमीमांसाभ्याम् mahābhāratamīmāṁsābhyām
महाभारतमीमांसाभ्यः mahābhāratamīmāṁsābhyaḥ
Ablativo महाभारतमीमांसायाः mahābhāratamīmāṁsāyāḥ
महाभारतमीमांसाभ्याम् mahābhāratamīmāṁsābhyām
महाभारतमीमांसाभ्यः mahābhāratamīmāṁsābhyaḥ
Genitivo महाभारतमीमांसायाः mahābhāratamīmāṁsāyāḥ
महाभारतमीमांसयोः mahābhāratamīmāṁsayoḥ
महाभारतमीमांसानाम् mahābhāratamīmāṁsānām
Locativo महाभारतमीमांसायाम् mahābhāratamīmāṁsāyām
महाभारतमीमांसयोः mahābhāratamīmāṁsayoḥ
महाभारतमीमांसासु mahābhāratamīmāṁsāsu