| Singular | Dual | Plural |
Nominativo |
महाभारतविवरणस्तोत्रम्
mahābhāratavivaraṇastotram
|
महाभारतविवरणस्तोत्रे
mahābhāratavivaraṇastotre
|
महाभारतविवरणस्तोत्राणि
mahābhāratavivaraṇastotrāṇi
|
Vocativo |
महाभारतविवरणस्तोत्र
mahābhāratavivaraṇastotra
|
महाभारतविवरणस्तोत्रे
mahābhāratavivaraṇastotre
|
महाभारतविवरणस्तोत्राणि
mahābhāratavivaraṇastotrāṇi
|
Acusativo |
महाभारतविवरणस्तोत्रम्
mahābhāratavivaraṇastotram
|
महाभारतविवरणस्तोत्रे
mahābhāratavivaraṇastotre
|
महाभारतविवरणस्तोत्राणि
mahābhāratavivaraṇastotrāṇi
|
Instrumental |
महाभारतविवरणस्तोत्रेण
mahābhāratavivaraṇastotreṇa
|
महाभारतविवरणस्तोत्राभ्याम्
mahābhāratavivaraṇastotrābhyām
|
महाभारतविवरणस्तोत्रैः
mahābhāratavivaraṇastotraiḥ
|
Dativo |
महाभारतविवरणस्तोत्राय
mahābhāratavivaraṇastotrāya
|
महाभारतविवरणस्तोत्राभ्याम्
mahābhāratavivaraṇastotrābhyām
|
महाभारतविवरणस्तोत्रेभ्यः
mahābhāratavivaraṇastotrebhyaḥ
|
Ablativo |
महाभारतविवरणस्तोत्रात्
mahābhāratavivaraṇastotrāt
|
महाभारतविवरणस्तोत्राभ्याम्
mahābhāratavivaraṇastotrābhyām
|
महाभारतविवरणस्तोत्रेभ्यः
mahābhāratavivaraṇastotrebhyaḥ
|
Genitivo |
महाभारतविवरणस्तोत्रस्य
mahābhāratavivaraṇastotrasya
|
महाभारतविवरणस्तोत्रयोः
mahābhāratavivaraṇastotrayoḥ
|
महाभारतविवरणस्तोत्राणाम्
mahābhāratavivaraṇastotrāṇām
|
Locativo |
महाभारतविवरणस्तोत्रे
mahābhāratavivaraṇastotre
|
महाभारतविवरणस्तोत्रयोः
mahābhāratavivaraṇastotrayoḥ
|
महाभारतविवरणस्तोत्रेषु
mahābhāratavivaraṇastotreṣu
|