Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभारतविवरणस्तोत्र mahābhāratavivaraṇastotra, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारतविवरणस्तोत्रम् mahābhāratavivaraṇastotram
महाभारतविवरणस्तोत्रे mahābhāratavivaraṇastotre
महाभारतविवरणस्तोत्राणि mahābhāratavivaraṇastotrāṇi
Vocativo महाभारतविवरणस्तोत्र mahābhāratavivaraṇastotra
महाभारतविवरणस्तोत्रे mahābhāratavivaraṇastotre
महाभारतविवरणस्तोत्राणि mahābhāratavivaraṇastotrāṇi
Acusativo महाभारतविवरणस्तोत्रम् mahābhāratavivaraṇastotram
महाभारतविवरणस्तोत्रे mahābhāratavivaraṇastotre
महाभारतविवरणस्तोत्राणि mahābhāratavivaraṇastotrāṇi
Instrumental महाभारतविवरणस्तोत्रेण mahābhāratavivaraṇastotreṇa
महाभारतविवरणस्तोत्राभ्याम् mahābhāratavivaraṇastotrābhyām
महाभारतविवरणस्तोत्रैः mahābhāratavivaraṇastotraiḥ
Dativo महाभारतविवरणस्तोत्राय mahābhāratavivaraṇastotrāya
महाभारतविवरणस्तोत्राभ्याम् mahābhāratavivaraṇastotrābhyām
महाभारतविवरणस्तोत्रेभ्यः mahābhāratavivaraṇastotrebhyaḥ
Ablativo महाभारतविवरणस्तोत्रात् mahābhāratavivaraṇastotrāt
महाभारतविवरणस्तोत्राभ्याम् mahābhāratavivaraṇastotrābhyām
महाभारतविवरणस्तोत्रेभ्यः mahābhāratavivaraṇastotrebhyaḥ
Genitivo महाभारतविवरणस्तोत्रस्य mahābhāratavivaraṇastotrasya
महाभारतविवरणस्तोत्रयोः mahābhāratavivaraṇastotrayoḥ
महाभारतविवरणस्तोत्राणाम् mahābhāratavivaraṇastotrāṇām
Locativo महाभारतविवरणस्तोत्रे mahābhāratavivaraṇastotre
महाभारतविवरणस्तोत्रयोः mahābhāratavivaraṇastotrayoḥ
महाभारतविवरणस्तोत्रेषु mahābhāratavivaraṇastotreṣu