Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभाष्यकार mahābhāṣyakāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभाष्यकारः mahābhāṣyakāraḥ
महाभाष्यकारौ mahābhāṣyakārau
महाभाष्यकाराः mahābhāṣyakārāḥ
Vocativo महाभाष्यकार mahābhāṣyakāra
महाभाष्यकारौ mahābhāṣyakārau
महाभाष्यकाराः mahābhāṣyakārāḥ
Acusativo महाभाष्यकारम् mahābhāṣyakāram
महाभाष्यकारौ mahābhāṣyakārau
महाभाष्यकारान् mahābhāṣyakārān
Instrumental महाभाष्यकारेण mahābhāṣyakāreṇa
महाभाष्यकाराभ्याम् mahābhāṣyakārābhyām
महाभाष्यकारैः mahābhāṣyakāraiḥ
Dativo महाभाष्यकाराय mahābhāṣyakārāya
महाभाष्यकाराभ्याम् mahābhāṣyakārābhyām
महाभाष्यकारेभ्यः mahābhāṣyakārebhyaḥ
Ablativo महाभाष्यकारात् mahābhāṣyakārāt
महाभाष्यकाराभ्याम् mahābhāṣyakārābhyām
महाभाष्यकारेभ्यः mahābhāṣyakārebhyaḥ
Genitivo महाभाष्यकारस्य mahābhāṣyakārasya
महाभाष्यकारयोः mahābhāṣyakārayoḥ
महाभाष्यकाराणाम् mahābhāṣyakārāṇām
Locativo महाभाष्यकारे mahābhāṣyakāre
महाभाष्यकारयोः mahābhāṣyakārayoḥ
महाभाष्यकारेषु mahābhāṣyakāreṣu