| Singular | Dual | Plural |
Nominativo |
महाभाष्यकारः
mahābhāṣyakāraḥ
|
महाभाष्यकारौ
mahābhāṣyakārau
|
महाभाष्यकाराः
mahābhāṣyakārāḥ
|
Vocativo |
महाभाष्यकार
mahābhāṣyakāra
|
महाभाष्यकारौ
mahābhāṣyakārau
|
महाभाष्यकाराः
mahābhāṣyakārāḥ
|
Acusativo |
महाभाष्यकारम्
mahābhāṣyakāram
|
महाभाष्यकारौ
mahābhāṣyakārau
|
महाभाष्यकारान्
mahābhāṣyakārān
|
Instrumental |
महाभाष्यकारेण
mahābhāṣyakāreṇa
|
महाभाष्यकाराभ्याम्
mahābhāṣyakārābhyām
|
महाभाष्यकारैः
mahābhāṣyakāraiḥ
|
Dativo |
महाभाष्यकाराय
mahābhāṣyakārāya
|
महाभाष्यकाराभ्याम्
mahābhāṣyakārābhyām
|
महाभाष्यकारेभ्यः
mahābhāṣyakārebhyaḥ
|
Ablativo |
महाभाष्यकारात्
mahābhāṣyakārāt
|
महाभाष्यकाराभ्याम्
mahābhāṣyakārābhyām
|
महाभाष्यकारेभ्यः
mahābhāṣyakārebhyaḥ
|
Genitivo |
महाभाष्यकारस्य
mahābhāṣyakārasya
|
महाभाष्यकारयोः
mahābhāṣyakārayoḥ
|
महाभाष्यकाराणाम्
mahābhāṣyakārāṇām
|
Locativo |
महाभाष्यकारे
mahābhāṣyakāre
|
महाभाष्यकारयोः
mahābhāṣyakārayoḥ
|
महाभाष्यकारेषु
mahābhāṣyakāreṣu
|