Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभाष्यप्रदीप mahābhāṣyapradīpa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभाष्यप्रदीपः mahābhāṣyapradīpaḥ
महाभाष्यप्रदीपौ mahābhāṣyapradīpau
महाभाष्यप्रदीपाः mahābhāṣyapradīpāḥ
Vocativo महाभाष्यप्रदीप mahābhāṣyapradīpa
महाभाष्यप्रदीपौ mahābhāṣyapradīpau
महाभाष्यप्रदीपाः mahābhāṣyapradīpāḥ
Acusativo महाभाष्यप्रदीपम् mahābhāṣyapradīpam
महाभाष्यप्रदीपौ mahābhāṣyapradīpau
महाभाष्यप्रदीपान् mahābhāṣyapradīpān
Instrumental महाभाष्यप्रदीपेन mahābhāṣyapradīpena
महाभाष्यप्रदीपाभ्याम् mahābhāṣyapradīpābhyām
महाभाष्यप्रदीपैः mahābhāṣyapradīpaiḥ
Dativo महाभाष्यप्रदीपाय mahābhāṣyapradīpāya
महाभाष्यप्रदीपाभ्याम् mahābhāṣyapradīpābhyām
महाभाष्यप्रदीपेभ्यः mahābhāṣyapradīpebhyaḥ
Ablativo महाभाष्यप्रदीपात् mahābhāṣyapradīpāt
महाभाष्यप्रदीपाभ्याम् mahābhāṣyapradīpābhyām
महाभाष्यप्रदीपेभ्यः mahābhāṣyapradīpebhyaḥ
Genitivo महाभाष्यप्रदीपस्य mahābhāṣyapradīpasya
महाभाष्यप्रदीपयोः mahābhāṣyapradīpayoḥ
महाभाष्यप्रदीपानाम् mahābhāṣyapradīpānām
Locativo महाभाष्यप्रदीपे mahābhāṣyapradīpe
महाभाष्यप्रदीपयोः mahābhāṣyapradīpayoḥ
महाभाष्यप्रदीपेषु mahābhāṣyapradīpeṣu