| Singular | Dual | Plural |
Nominativo |
महाभाष्यप्रदीपः
mahābhāṣyapradīpaḥ
|
महाभाष्यप्रदीपौ
mahābhāṣyapradīpau
|
महाभाष्यप्रदीपाः
mahābhāṣyapradīpāḥ
|
Vocativo |
महाभाष्यप्रदीप
mahābhāṣyapradīpa
|
महाभाष्यप्रदीपौ
mahābhāṣyapradīpau
|
महाभाष्यप्रदीपाः
mahābhāṣyapradīpāḥ
|
Acusativo |
महाभाष्यप्रदीपम्
mahābhāṣyapradīpam
|
महाभाष्यप्रदीपौ
mahābhāṣyapradīpau
|
महाभाष्यप्रदीपान्
mahābhāṣyapradīpān
|
Instrumental |
महाभाष्यप्रदीपेन
mahābhāṣyapradīpena
|
महाभाष्यप्रदीपाभ्याम्
mahābhāṣyapradīpābhyām
|
महाभाष्यप्रदीपैः
mahābhāṣyapradīpaiḥ
|
Dativo |
महाभाष्यप्रदीपाय
mahābhāṣyapradīpāya
|
महाभाष्यप्रदीपाभ्याम्
mahābhāṣyapradīpābhyām
|
महाभाष्यप्रदीपेभ्यः
mahābhāṣyapradīpebhyaḥ
|
Ablativo |
महाभाष्यप्रदीपात्
mahābhāṣyapradīpāt
|
महाभाष्यप्रदीपाभ्याम्
mahābhāṣyapradīpābhyām
|
महाभाष्यप्रदीपेभ्यः
mahābhāṣyapradīpebhyaḥ
|
Genitivo |
महाभाष्यप्रदीपस्य
mahābhāṣyapradīpasya
|
महाभाष्यप्रदीपयोः
mahābhāṣyapradīpayoḥ
|
महाभाष्यप्रदीपानाम्
mahābhāṣyapradīpānām
|
Locativo |
महाभाष्यप्रदीपे
mahābhāṣyapradīpe
|
महाभाष्यप्रदीपयोः
mahābhāṣyapradīpayoḥ
|
महाभाष्यप्रदीपेषु
mahābhāṣyapradīpeṣu
|