| Singular | Dual | Plural |
Nominativo |
महाभिजना
mahābhijanā
|
महाभिजने
mahābhijane
|
महाभिजनाः
mahābhijanāḥ
|
Vocativo |
महाभिजने
mahābhijane
|
महाभिजने
mahābhijane
|
महाभिजनाः
mahābhijanāḥ
|
Acusativo |
महाभिजनाम्
mahābhijanām
|
महाभिजने
mahābhijane
|
महाभिजनाः
mahābhijanāḥ
|
Instrumental |
महाभिजनया
mahābhijanayā
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनाभिः
mahābhijanābhiḥ
|
Dativo |
महाभिजनायै
mahābhijanāyai
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनाभ्यः
mahābhijanābhyaḥ
|
Ablativo |
महाभिजनायाः
mahābhijanāyāḥ
|
महाभिजनाभ्याम्
mahābhijanābhyām
|
महाभिजनाभ्यः
mahābhijanābhyaḥ
|
Genitivo |
महाभिजनायाः
mahābhijanāyāḥ
|
महाभिजनयोः
mahābhijanayoḥ
|
महाभिजनानाम्
mahābhijanānām
|
Locativo |
महाभिजनायाम्
mahābhijanāyām
|
महाभिजनयोः
mahābhijanayoḥ
|
महाभिजनासु
mahābhijanāsu
|