Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभिजना mahābhijanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभिजना mahābhijanā
महाभिजने mahābhijane
महाभिजनाः mahābhijanāḥ
Vocativo महाभिजने mahābhijane
महाभिजने mahābhijane
महाभिजनाः mahābhijanāḥ
Acusativo महाभिजनाम् mahābhijanām
महाभिजने mahābhijane
महाभिजनाः mahābhijanāḥ
Instrumental महाभिजनया mahābhijanayā
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनाभिः mahābhijanābhiḥ
Dativo महाभिजनायै mahābhijanāyai
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनाभ्यः mahābhijanābhyaḥ
Ablativo महाभिजनायाः mahābhijanāyāḥ
महाभिजनाभ्याम् mahābhijanābhyām
महाभिजनाभ्यः mahābhijanābhyaḥ
Genitivo महाभिजनायाः mahābhijanāyāḥ
महाभिजनयोः mahābhijanayoḥ
महाभिजनानाम् mahābhijanānām
Locativo महाभिजनायाम् mahābhijanāyām
महाभिजनयोः mahābhijanayoḥ
महाभिजनासु mahābhijanāsu