Herramientas de sánscrito

Declinación del sánscrito


Declinación de मिथःसमय mithaḥsamaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मिथःसमयः mithaḥsamayaḥ
मिथःसमयौ mithaḥsamayau
मिथःसमयाः mithaḥsamayāḥ
Vocativo मिथःसमय mithaḥsamaya
मिथःसमयौ mithaḥsamayau
मिथःसमयाः mithaḥsamayāḥ
Acusativo मिथःसमयम् mithaḥsamayam
मिथःसमयौ mithaḥsamayau
मिथःसमयान् mithaḥsamayān
Instrumental मिथःसमयेन mithaḥsamayena
मिथःसमयाभ्याम् mithaḥsamayābhyām
मिथःसमयैः mithaḥsamayaiḥ
Dativo मिथःसमयाय mithaḥsamayāya
मिथःसमयाभ्याम् mithaḥsamayābhyām
मिथःसमयेभ्यः mithaḥsamayebhyaḥ
Ablativo मिथःसमयात् mithaḥsamayāt
मिथःसमयाभ्याम् mithaḥsamayābhyām
मिथःसमयेभ्यः mithaḥsamayebhyaḥ
Genitivo मिथःसमयस्य mithaḥsamayasya
मिथःसमययोः mithaḥsamayayoḥ
मिथःसमयानाम् mithaḥsamayānām
Locativo मिथःसमये mithaḥsamaye
मिथःसमययोः mithaḥsamayayoḥ
मिथःसमयेषु mithaḥsamayeṣu