| Singular | Dual | Plural |
Nominativo |
मिथःसमयः
mithaḥsamayaḥ
|
मिथःसमयौ
mithaḥsamayau
|
मिथःसमयाः
mithaḥsamayāḥ
|
Vocativo |
मिथःसमय
mithaḥsamaya
|
मिथःसमयौ
mithaḥsamayau
|
मिथःसमयाः
mithaḥsamayāḥ
|
Acusativo |
मिथःसमयम्
mithaḥsamayam
|
मिथःसमयौ
mithaḥsamayau
|
मिथःसमयान्
mithaḥsamayān
|
Instrumental |
मिथःसमयेन
mithaḥsamayena
|
मिथःसमयाभ्याम्
mithaḥsamayābhyām
|
मिथःसमयैः
mithaḥsamayaiḥ
|
Dativo |
मिथःसमयाय
mithaḥsamayāya
|
मिथःसमयाभ्याम्
mithaḥsamayābhyām
|
मिथःसमयेभ्यः
mithaḥsamayebhyaḥ
|
Ablativo |
मिथःसमयात्
mithaḥsamayāt
|
मिथःसमयाभ्याम्
mithaḥsamayābhyām
|
मिथःसमयेभ्यः
mithaḥsamayebhyaḥ
|
Genitivo |
मिथःसमयस्य
mithaḥsamayasya
|
मिथःसमययोः
mithaḥsamayayoḥ
|
मिथःसमयानाम्
mithaḥsamayānām
|
Locativo |
मिथःसमये
mithaḥsamaye
|
मिथःसमययोः
mithaḥsamayayoḥ
|
मिथःसमयेषु
mithaḥsamayeṣu
|