| Singular | Dual | Plural |
| Nominativo |
युवावती
yuvāvatī
|
युवावत्यौ
yuvāvatyau
|
युवावत्यः
yuvāvatyaḥ
|
| Vocativo |
युवावति
yuvāvati
|
युवावत्यौ
yuvāvatyau
|
युवावत्यः
yuvāvatyaḥ
|
| Acusativo |
युवावतीम्
yuvāvatīm
|
युवावत्यौ
yuvāvatyau
|
युवावतीः
yuvāvatīḥ
|
| Instrumental |
युवावत्या
yuvāvatyā
|
युवावतीभ्याम्
yuvāvatībhyām
|
युवावतीभिः
yuvāvatībhiḥ
|
| Dativo |
युवावत्यै
yuvāvatyai
|
युवावतीभ्याम्
yuvāvatībhyām
|
युवावतीभ्यः
yuvāvatībhyaḥ
|
| Ablativo |
युवावत्याः
yuvāvatyāḥ
|
युवावतीभ्याम्
yuvāvatībhyām
|
युवावतीभ्यः
yuvāvatībhyaḥ
|
| Genitivo |
युवावत्याः
yuvāvatyāḥ
|
युवावत्योः
yuvāvatyoḥ
|
युवावतीनाम्
yuvāvatīnām
|
| Locativo |
युवावत्याम्
yuvāvatyām
|
युवावत्योः
yuvāvatyoḥ
|
युवावतीषु
yuvāvatīṣu
|