| Singular | Dual | Plural |
| Nominative |
युवावती
yuvāvatī
|
युवावत्यौ
yuvāvatyau
|
युवावत्यः
yuvāvatyaḥ
|
| Vocative |
युवावति
yuvāvati
|
युवावत्यौ
yuvāvatyau
|
युवावत्यः
yuvāvatyaḥ
|
| Accusative |
युवावतीम्
yuvāvatīm
|
युवावत्यौ
yuvāvatyau
|
युवावतीः
yuvāvatīḥ
|
| Instrumental |
युवावत्या
yuvāvatyā
|
युवावतीभ्याम्
yuvāvatībhyām
|
युवावतीभिः
yuvāvatībhiḥ
|
| Dative |
युवावत्यै
yuvāvatyai
|
युवावतीभ्याम्
yuvāvatībhyām
|
युवावतीभ्यः
yuvāvatībhyaḥ
|
| Ablative |
युवावत्याः
yuvāvatyāḥ
|
युवावतीभ्याम्
yuvāvatībhyām
|
युवावतीभ्यः
yuvāvatībhyaḥ
|
| Genitive |
युवावत्याः
yuvāvatyāḥ
|
युवावत्योः
yuvāvatyoḥ
|
युवावतीनाम्
yuvāvatīnām
|
| Locative |
युवावत्याम्
yuvāvatyām
|
युवावत्योः
yuvāvatyoḥ
|
युवावतीषु
yuvāvatīṣu
|