|  | Singular | Dual | Plural | 
	      | Nominativo | युवावती
					yuvāvatī 
 | युवावत्यौ
					yuvāvatyau 
 | युवावत्यः
					yuvāvatyaḥ 
 | 
          | Vocativo | युवावति
					yuvāvati 
 | युवावत्यौ
					yuvāvatyau 
 | युवावत्यः
					yuvāvatyaḥ 
 | 
          | Acusativo | युवावतीम्
					yuvāvatīm 
 | युवावत्यौ
					yuvāvatyau 
 | युवावतीः
					yuvāvatīḥ 
 | 
          | Instrumental | युवावत्या
					yuvāvatyā 
 | युवावतीभ्याम्
					yuvāvatībhyām 
 | युवावतीभिः
					yuvāvatībhiḥ 
 | 
          | Dativo | युवावत्यै
					yuvāvatyai 
 | युवावतीभ्याम्
					yuvāvatībhyām 
 | युवावतीभ्यः
					yuvāvatībhyaḥ 
 | 
          | Ablativo | युवावत्याः
					yuvāvatyāḥ 
 | युवावतीभ्याम्
					yuvāvatībhyām 
 | युवावतीभ्यः
					yuvāvatībhyaḥ 
 | 
          | Genitivo | युवावत्याः
					yuvāvatyāḥ 
 | युवावत्योः
					yuvāvatyoḥ 
 | युवावतीनाम्
					yuvāvatīnām 
 | 
          | Locativo | युवावत्याम्
					yuvāvatyām 
 | युवावत्योः
					yuvāvatyoḥ 
 | युवावतीषु
					yuvāvatīṣu 
 |