Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नसारचिन्तामणि ratnasāracintāmaṇi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नसारचिन्तामणिः ratnasāracintāmaṇiḥ
रत्नसारचिन्तामणी ratnasāracintāmaṇī
रत्नसारचिन्तामणयः ratnasāracintāmaṇayaḥ
Vocativo रत्नसारचिन्तामणे ratnasāracintāmaṇe
रत्नसारचिन्तामणी ratnasāracintāmaṇī
रत्नसारचिन्तामणयः ratnasāracintāmaṇayaḥ
Acusativo रत्नसारचिन्तामणिम् ratnasāracintāmaṇim
रत्नसारचिन्तामणी ratnasāracintāmaṇī
रत्नसारचिन्तामणीन् ratnasāracintāmaṇīn
Instrumental रत्नसारचिन्तामणिना ratnasāracintāmaṇinā
रत्नसारचिन्तामणिभ्याम् ratnasāracintāmaṇibhyām
रत्नसारचिन्तामणिभिः ratnasāracintāmaṇibhiḥ
Dativo रत्नसारचिन्तामणये ratnasāracintāmaṇaye
रत्नसारचिन्तामणिभ्याम् ratnasāracintāmaṇibhyām
रत्नसारचिन्तामणिभ्यः ratnasāracintāmaṇibhyaḥ
Ablativo रत्नसारचिन्तामणेः ratnasāracintāmaṇeḥ
रत्नसारचिन्तामणिभ्याम् ratnasāracintāmaṇibhyām
रत्नसारचिन्तामणिभ्यः ratnasāracintāmaṇibhyaḥ
Genitivo रत्नसारचिन्तामणेः ratnasāracintāmaṇeḥ
रत्नसारचिन्तामण्योः ratnasāracintāmaṇyoḥ
रत्नसारचिन्तामणीनाम् ratnasāracintāmaṇīnām
Locativo रत्नसारचिन्तामणौ ratnasāracintāmaṇau
रत्नसारचिन्तामण्योः ratnasāracintāmaṇyoḥ
रत्नसारचिन्तामणिषु ratnasāracintāmaṇiṣu