| Singular | Dual | Plural |
Nominativo |
रत्नसारचिन्तामणिः
ratnasāracintāmaṇiḥ
|
रत्नसारचिन्तामणी
ratnasāracintāmaṇī
|
रत्नसारचिन्तामणयः
ratnasāracintāmaṇayaḥ
|
Vocativo |
रत्नसारचिन्तामणे
ratnasāracintāmaṇe
|
रत्नसारचिन्तामणी
ratnasāracintāmaṇī
|
रत्नसारचिन्तामणयः
ratnasāracintāmaṇayaḥ
|
Acusativo |
रत्नसारचिन्तामणिम्
ratnasāracintāmaṇim
|
रत्नसारचिन्तामणी
ratnasāracintāmaṇī
|
रत्नसारचिन्तामणीन्
ratnasāracintāmaṇīn
|
Instrumental |
रत्नसारचिन्तामणिना
ratnasāracintāmaṇinā
|
रत्नसारचिन्तामणिभ्याम्
ratnasāracintāmaṇibhyām
|
रत्नसारचिन्तामणिभिः
ratnasāracintāmaṇibhiḥ
|
Dativo |
रत्नसारचिन्तामणये
ratnasāracintāmaṇaye
|
रत्नसारचिन्तामणिभ्याम्
ratnasāracintāmaṇibhyām
|
रत्नसारचिन्तामणिभ्यः
ratnasāracintāmaṇibhyaḥ
|
Ablativo |
रत्नसारचिन्तामणेः
ratnasāracintāmaṇeḥ
|
रत्नसारचिन्तामणिभ्याम्
ratnasāracintāmaṇibhyām
|
रत्नसारचिन्तामणिभ्यः
ratnasāracintāmaṇibhyaḥ
|
Genitivo |
रत्नसारचिन्तामणेः
ratnasāracintāmaṇeḥ
|
रत्नसारचिन्तामण्योः
ratnasāracintāmaṇyoḥ
|
रत्नसारचिन्तामणीनाम्
ratnasāracintāmaṇīnām
|
Locativo |
रत्नसारचिन्तामणौ
ratnasāracintāmaṇau
|
रत्नसारचिन्तामण्योः
ratnasāracintāmaṇyoḥ
|
रत्नसारचिन्तामणिषु
ratnasāracintāmaṇiṣu
|