| Singular | Dual | Plural |
Nominativo |
वन्ध्यासुतः
vandhyāsutaḥ
|
वन्ध्यासुतौ
vandhyāsutau
|
वन्ध्यासुताः
vandhyāsutāḥ
|
Vocativo |
वन्ध्यासुत
vandhyāsuta
|
वन्ध्यासुतौ
vandhyāsutau
|
वन्ध्यासुताः
vandhyāsutāḥ
|
Acusativo |
वन्ध्यासुतम्
vandhyāsutam
|
वन्ध्यासुतौ
vandhyāsutau
|
वन्ध्यासुतान्
vandhyāsutān
|
Instrumental |
वन्ध्यासुतेन
vandhyāsutena
|
वन्ध्यासुताभ्याम्
vandhyāsutābhyām
|
वन्ध्यासुतैः
vandhyāsutaiḥ
|
Dativo |
वन्ध्यासुताय
vandhyāsutāya
|
वन्ध्यासुताभ्याम्
vandhyāsutābhyām
|
वन्ध्यासुतेभ्यः
vandhyāsutebhyaḥ
|
Ablativo |
वन्ध्यासुतात्
vandhyāsutāt
|
वन्ध्यासुताभ्याम्
vandhyāsutābhyām
|
वन्ध्यासुतेभ्यः
vandhyāsutebhyaḥ
|
Genitivo |
वन्ध्यासुतस्य
vandhyāsutasya
|
वन्ध्यासुतयोः
vandhyāsutayoḥ
|
वन्ध्यासुतानाम्
vandhyāsutānām
|
Locativo |
वन्ध्यासुते
vandhyāsute
|
वन्ध्यासुतयोः
vandhyāsutayoḥ
|
वन्ध्यासुतेषु
vandhyāsuteṣu
|