Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वन्ध्यासुत vandhyāsuta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्ध्यासुतः vandhyāsutaḥ
वन्ध्यासुतौ vandhyāsutau
वन्ध्यासुताः vandhyāsutāḥ
Vocativo वन्ध्यासुत vandhyāsuta
वन्ध्यासुतौ vandhyāsutau
वन्ध्यासुताः vandhyāsutāḥ
Acusativo वन्ध्यासुतम् vandhyāsutam
वन्ध्यासुतौ vandhyāsutau
वन्ध्यासुतान् vandhyāsutān
Instrumental वन्ध्यासुतेन vandhyāsutena
वन्ध्यासुताभ्याम् vandhyāsutābhyām
वन्ध्यासुतैः vandhyāsutaiḥ
Dativo वन्ध्यासुताय vandhyāsutāya
वन्ध्यासुताभ्याम् vandhyāsutābhyām
वन्ध्यासुतेभ्यः vandhyāsutebhyaḥ
Ablativo वन्ध्यासुतात् vandhyāsutāt
वन्ध्यासुताभ्याम् vandhyāsutābhyām
वन्ध्यासुतेभ्यः vandhyāsutebhyaḥ
Genitivo वन्ध्यासुतस्य vandhyāsutasya
वन्ध्यासुतयोः vandhyāsutayoḥ
वन्ध्यासुतानाम् vandhyāsutānām
Locativo वन्ध्यासुते vandhyāsute
वन्ध्यासुतयोः vandhyāsutayoḥ
वन्ध्यासुतेषु vandhyāsuteṣu