Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुतत्रिलिङ्ग vidhutatriliṅga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतत्रिलिङ्गः vidhutatriliṅgaḥ
विधुतत्रिलिङ्गौ vidhutatriliṅgau
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Vocativo विधुतत्रिलिङ्ग vidhutatriliṅga
विधुतत्रिलिङ्गौ vidhutatriliṅgau
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Acusativo विधुतत्रिलिङ्गम् vidhutatriliṅgam
विधुतत्रिलिङ्गौ vidhutatriliṅgau
विधुतत्रिलिङ्गान् vidhutatriliṅgān
Instrumental विधुतत्रिलिङ्गेन vidhutatriliṅgena
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गैः vidhutatriliṅgaiḥ
Dativo विधुतत्रिलिङ्गाय vidhutatriliṅgāya
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गेभ्यः vidhutatriliṅgebhyaḥ
Ablativo विधुतत्रिलिङ्गात् vidhutatriliṅgāt
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गेभ्यः vidhutatriliṅgebhyaḥ
Genitivo विधुतत्रिलिङ्गस्य vidhutatriliṅgasya
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गानाम् vidhutatriliṅgānām
Locativo विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गेषु vidhutatriliṅgeṣu