Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: विधुतत्रिलिङ्ग vidhutatriliṅga, m.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset विधुतत्रिलिङ्गः vidhutatriliṅgaḥ
विधुतत्रिलिङ्गौ vidhutatriliṅgau
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Megszólító eset विधुतत्रिलिङ्ग vidhutatriliṅga
विधुतत्रिलिङ्गौ vidhutatriliṅgau
विधुतत्रिलिङ्गाः vidhutatriliṅgāḥ
Tárgyeset विधुतत्रिलिङ्गम् vidhutatriliṅgam
विधुतत्रिलिङ्गौ vidhutatriliṅgau
विधुतत्रिलिङ्गान् vidhutatriliṅgān
Eszközhatározó eset विधुतत्रिलिङ्गेन vidhutatriliṅgena
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गैः vidhutatriliṅgaiḥ
Részeshatározó eset विधुतत्रिलिङ्गाय vidhutatriliṅgāya
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गेभ्यः vidhutatriliṅgebhyaḥ
Ablatív eset विधुतत्रिलिङ्गात् vidhutatriliṅgāt
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गेभ्यः vidhutatriliṅgebhyaḥ
Birtokos eset विधुतत्रिलिङ्गस्य vidhutatriliṅgasya
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गानाम् vidhutatriliṅgānām
Helyhatározói eset विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गेषु vidhutatriliṅgeṣu