Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुतबन्धन vidhutabandhana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतबन्धनः vidhutabandhanaḥ
विधुतबन्धनौ vidhutabandhanau
विधुतबन्धनाः vidhutabandhanāḥ
Vocativo विधुतबन्धन vidhutabandhana
विधुतबन्धनौ vidhutabandhanau
विधुतबन्धनाः vidhutabandhanāḥ
Acusativo विधुतबन्धनम् vidhutabandhanam
विधुतबन्धनौ vidhutabandhanau
विधुतबन्धनान् vidhutabandhanān
Instrumental विधुतबन्धनेन vidhutabandhanena
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनैः vidhutabandhanaiḥ
Dativo विधुतबन्धनाय vidhutabandhanāya
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनेभ्यः vidhutabandhanebhyaḥ
Ablativo विधुतबन्धनात् vidhutabandhanāt
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनेभ्यः vidhutabandhanebhyaḥ
Genitivo विधुतबन्धनस्य vidhutabandhanasya
विधुतबन्धनयोः vidhutabandhanayoḥ
विधुतबन्धनानाम् vidhutabandhanānām
Locativo विधुतबन्धने vidhutabandhane
विधुतबन्धनयोः vidhutabandhanayoḥ
विधुतबन्धनेषु vidhutabandhaneṣu