| Singular | Dual | Plural |
Nominativo |
विधुतबन्धनः
vidhutabandhanaḥ
|
विधुतबन्धनौ
vidhutabandhanau
|
विधुतबन्धनाः
vidhutabandhanāḥ
|
Vocativo |
विधुतबन्धन
vidhutabandhana
|
विधुतबन्धनौ
vidhutabandhanau
|
विधुतबन्धनाः
vidhutabandhanāḥ
|
Acusativo |
विधुतबन्धनम्
vidhutabandhanam
|
विधुतबन्धनौ
vidhutabandhanau
|
विधुतबन्धनान्
vidhutabandhanān
|
Instrumental |
विधुतबन्धनेन
vidhutabandhanena
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनैः
vidhutabandhanaiḥ
|
Dativo |
विधुतबन्धनाय
vidhutabandhanāya
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनेभ्यः
vidhutabandhanebhyaḥ
|
Ablativo |
विधुतबन्धनात्
vidhutabandhanāt
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनेभ्यः
vidhutabandhanebhyaḥ
|
Genitivo |
विधुतबन्धनस्य
vidhutabandhanasya
|
विधुतबन्धनयोः
vidhutabandhanayoḥ
|
विधुतबन्धनानाम्
vidhutabandhanānām
|
Locativo |
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धनयोः
vidhutabandhanayoḥ
|
विधुतबन्धनेषु
vidhutabandhaneṣu
|