| Singular | Dual | Plural |
Nominativo |
विभागेच्छुः
vibhāgecchuḥ
|
विभागेच्छू
vibhāgecchū
|
विभागेच्छवः
vibhāgecchavaḥ
|
Vocativo |
विभागेच्छो
vibhāgeccho
|
विभागेच्छू
vibhāgecchū
|
विभागेच्छवः
vibhāgecchavaḥ
|
Acusativo |
विभागेच्छुम्
vibhāgecchum
|
विभागेच्छू
vibhāgecchū
|
विभागेच्छून्
vibhāgecchūn
|
Instrumental |
विभागेच्छुना
vibhāgecchunā
|
विभागेच्छुभ्याम्
vibhāgecchubhyām
|
विभागेच्छुभिः
vibhāgecchubhiḥ
|
Dativo |
विभागेच्छवे
vibhāgecchave
|
विभागेच्छुभ्याम्
vibhāgecchubhyām
|
विभागेच्छुभ्यः
vibhāgecchubhyaḥ
|
Ablativo |
विभागेच्छोः
vibhāgecchoḥ
|
विभागेच्छुभ्याम्
vibhāgecchubhyām
|
विभागेच्छुभ्यः
vibhāgecchubhyaḥ
|
Genitivo |
विभागेच्छोः
vibhāgecchoḥ
|
विभागेच्छ्वोः
vibhāgecchvoḥ
|
विभागेच्छूनाम्
vibhāgecchūnām
|
Locativo |
विभागेच्छौ
vibhāgecchau
|
विभागेच्छ्वोः
vibhāgecchvoḥ
|
विभागेच्छुषु
vibhāgecchuṣu
|