| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
विभागेच्छुः
vibhāgecchuḥ
|
विभागेच्छू
vibhāgecchū
|
विभागेच्छवः
vibhāgecchavaḥ
|
| Megszólító eset |
विभागेच्छो
vibhāgeccho
|
विभागेच्छू
vibhāgecchū
|
विभागेच्छवः
vibhāgecchavaḥ
|
| Tárgyeset |
विभागेच्छुम्
vibhāgecchum
|
विभागेच्छू
vibhāgecchū
|
विभागेच्छून्
vibhāgecchūn
|
| Eszközhatározó eset |
विभागेच्छुना
vibhāgecchunā
|
विभागेच्छुभ्याम्
vibhāgecchubhyām
|
विभागेच्छुभिः
vibhāgecchubhiḥ
|
| Részeshatározó eset |
विभागेच्छवे
vibhāgecchave
|
विभागेच्छुभ्याम्
vibhāgecchubhyām
|
विभागेच्छुभ्यः
vibhāgecchubhyaḥ
|
| Ablatív eset |
विभागेच्छोः
vibhāgecchoḥ
|
विभागेच्छुभ्याम्
vibhāgecchubhyām
|
विभागेच्छुभ्यः
vibhāgecchubhyaḥ
|
| Birtokos eset |
विभागेच्छोः
vibhāgecchoḥ
|
विभागेच्छ्वोः
vibhāgecchvoḥ
|
विभागेच्छूनाम्
vibhāgecchūnām
|
| Helyhatározói eset |
विभागेच्छौ
vibhāgecchau
|
विभागेच्छ्वोः
vibhāgecchvoḥ
|
विभागेच्छुषु
vibhāgecchuṣu
|