| Singular | Dual | Plural |
Nominativo |
शुष्कज्ञाननिरादरः
śuṣkajñānanirādaraḥ
|
शुष्कज्ञाननिरादरौ
śuṣkajñānanirādarau
|
शुष्कज्ञाननिरादराः
śuṣkajñānanirādarāḥ
|
Vocativo |
शुष्कज्ञाननिरादर
śuṣkajñānanirādara
|
शुष्कज्ञाननिरादरौ
śuṣkajñānanirādarau
|
शुष्कज्ञाननिरादराः
śuṣkajñānanirādarāḥ
|
Acusativo |
शुष्कज्ञाननिरादरम्
śuṣkajñānanirādaram
|
शुष्कज्ञाननिरादरौ
śuṣkajñānanirādarau
|
शुष्कज्ञाननिरादरान्
śuṣkajñānanirādarān
|
Instrumental |
शुष्कज्ञाननिरादरेण
śuṣkajñānanirādareṇa
|
शुष्कज्ञाननिरादराभ्याम्
śuṣkajñānanirādarābhyām
|
शुष्कज्ञाननिरादरैः
śuṣkajñānanirādaraiḥ
|
Dativo |
शुष्कज्ञाननिरादराय
śuṣkajñānanirādarāya
|
शुष्कज्ञाननिरादराभ्याम्
śuṣkajñānanirādarābhyām
|
शुष्कज्ञाननिरादरेभ्यः
śuṣkajñānanirādarebhyaḥ
|
Ablativo |
शुष्कज्ञाननिरादरात्
śuṣkajñānanirādarāt
|
शुष्कज्ञाननिरादराभ्याम्
śuṣkajñānanirādarābhyām
|
शुष्कज्ञाननिरादरेभ्यः
śuṣkajñānanirādarebhyaḥ
|
Genitivo |
शुष्कज्ञाननिरादरस्य
śuṣkajñānanirādarasya
|
शुष्कज्ञाननिरादरयोः
śuṣkajñānanirādarayoḥ
|
शुष्कज्ञाननिरादराणाम्
śuṣkajñānanirādarāṇām
|
Locativo |
शुष्कज्ञाननिरादरे
śuṣkajñānanirādare
|
शुष्कज्ञाननिरादरयोः
śuṣkajñānanirādarayoḥ
|
शुष्कज्ञाननिरादरेषु
śuṣkajñānanirādareṣu
|