Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुष्कज्ञाननिरादर śuṣkajñānanirādara, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुष्कज्ञाननिरादरः śuṣkajñānanirādaraḥ
शुष्कज्ञाननिरादरौ śuṣkajñānanirādarau
शुष्कज्ञाननिरादराः śuṣkajñānanirādarāḥ
Vocativo शुष्कज्ञाननिरादर śuṣkajñānanirādara
शुष्कज्ञाननिरादरौ śuṣkajñānanirādarau
शुष्कज्ञाननिरादराः śuṣkajñānanirādarāḥ
Acusativo शुष्कज्ञाननिरादरम् śuṣkajñānanirādaram
शुष्कज्ञाननिरादरौ śuṣkajñānanirādarau
शुष्कज्ञाननिरादरान् śuṣkajñānanirādarān
Instrumental शुष्कज्ञाननिरादरेण śuṣkajñānanirādareṇa
शुष्कज्ञाननिरादराभ्याम् śuṣkajñānanirādarābhyām
शुष्कज्ञाननिरादरैः śuṣkajñānanirādaraiḥ
Dativo शुष्कज्ञाननिरादराय śuṣkajñānanirādarāya
शुष्कज्ञाननिरादराभ्याम् śuṣkajñānanirādarābhyām
शुष्कज्ञाननिरादरेभ्यः śuṣkajñānanirādarebhyaḥ
Ablativo शुष्कज्ञाननिरादरात् śuṣkajñānanirādarāt
शुष्कज्ञाननिरादराभ्याम् śuṣkajñānanirādarābhyām
शुष्कज्ञाननिरादरेभ्यः śuṣkajñānanirādarebhyaḥ
Genitivo शुष्कज्ञाननिरादरस्य śuṣkajñānanirādarasya
शुष्कज्ञाननिरादरयोः śuṣkajñānanirādarayoḥ
शुष्कज्ञाननिरादराणाम् śuṣkajñānanirādarāṇām
Locativo शुष्कज्ञाननिरादरे śuṣkajñānanirādare
शुष्कज्ञाननिरादरयोः śuṣkajñānanirādarayoḥ
शुष्कज्ञाननिरादरेषु śuṣkajñānanirādareṣu