| Singular | Dual | Plural |
Nominativo |
श्रोणापरान्तः
śroṇāparāntaḥ
|
श्रोणापरान्तौ
śroṇāparāntau
|
श्रोणापरान्ताः
śroṇāparāntāḥ
|
Vocativo |
श्रोणापरान्त
śroṇāparānta
|
श्रोणापरान्तौ
śroṇāparāntau
|
श्रोणापरान्ताः
śroṇāparāntāḥ
|
Acusativo |
श्रोणापरान्तम्
śroṇāparāntam
|
श्रोणापरान्तौ
śroṇāparāntau
|
श्रोणापरान्तान्
śroṇāparāntān
|
Instrumental |
श्रोणापरान्तेन
śroṇāparāntena
|
श्रोणापरान्ताभ्याम्
śroṇāparāntābhyām
|
श्रोणापरान्तैः
śroṇāparāntaiḥ
|
Dativo |
श्रोणापरान्ताय
śroṇāparāntāya
|
श्रोणापरान्ताभ्याम्
śroṇāparāntābhyām
|
श्रोणापरान्तेभ्यः
śroṇāparāntebhyaḥ
|
Ablativo |
श्रोणापरान्तात्
śroṇāparāntāt
|
श्रोणापरान्ताभ्याम्
śroṇāparāntābhyām
|
श्रोणापरान्तेभ्यः
śroṇāparāntebhyaḥ
|
Genitivo |
श्रोणापरान्तस्य
śroṇāparāntasya
|
श्रोणापरान्तयोः
śroṇāparāntayoḥ
|
श्रोणापरान्तानाम्
śroṇāparāntānām
|
Locativo |
श्रोणापरान्ते
śroṇāparānte
|
श्रोणापरान्तयोः
śroṇāparāntayoḥ
|
श्रोणापरान्तेषु
śroṇāparānteṣu
|