Ferramentas de sânscrito

Declinação do sânscrito


Declinação de श्रोणापरान्त śroṇāparānta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रोणापरान्तः śroṇāparāntaḥ
श्रोणापरान्तौ śroṇāparāntau
श्रोणापरान्ताः śroṇāparāntāḥ
Vocativo श्रोणापरान्त śroṇāparānta
श्रोणापरान्तौ śroṇāparāntau
श्रोणापरान्ताः śroṇāparāntāḥ
Acusativo श्रोणापरान्तम् śroṇāparāntam
श्रोणापरान्तौ śroṇāparāntau
श्रोणापरान्तान् śroṇāparāntān
Instrumental श्रोणापरान्तेन śroṇāparāntena
श्रोणापरान्ताभ्याम् śroṇāparāntābhyām
श्रोणापरान्तैः śroṇāparāntaiḥ
Dativo श्रोणापरान्ताय śroṇāparāntāya
श्रोणापरान्ताभ्याम् śroṇāparāntābhyām
श्रोणापरान्तेभ्यः śroṇāparāntebhyaḥ
Ablativo श्रोणापरान्तात् śroṇāparāntāt
श्रोणापरान्ताभ्याम् śroṇāparāntābhyām
श्रोणापरान्तेभ्यः śroṇāparāntebhyaḥ
Genitivo श्रोणापरान्तस्य śroṇāparāntasya
श्रोणापरान्तयोः śroṇāparāntayoḥ
श्रोणापरान्तानाम् śroṇāparāntānām
Locativo श्रोणापरान्ते śroṇāparānte
श्रोणापरान्तयोः śroṇāparāntayoḥ
श्रोणापरान्तेषु śroṇāparānteṣu