| Singular | Dual | Plural |
| Nominativo |
संयतमुखः
saṁyatamukhaḥ
|
संयतमुखौ
saṁyatamukhau
|
संयतमुखाः
saṁyatamukhāḥ
|
| Vocativo |
संयतमुख
saṁyatamukha
|
संयतमुखौ
saṁyatamukhau
|
संयतमुखाः
saṁyatamukhāḥ
|
| Acusativo |
संयतमुखम्
saṁyatamukham
|
संयतमुखौ
saṁyatamukhau
|
संयतमुखान्
saṁyatamukhān
|
| Instrumental |
संयतमुखेन
saṁyatamukhena
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखैः
saṁyatamukhaiḥ
|
| Dativo |
संयतमुखाय
saṁyatamukhāya
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखेभ्यः
saṁyatamukhebhyaḥ
|
| Ablativo |
संयतमुखात्
saṁyatamukhāt
|
संयतमुखाभ्याम्
saṁyatamukhābhyām
|
संयतमुखेभ्यः
saṁyatamukhebhyaḥ
|
| Genitivo |
संयतमुखस्य
saṁyatamukhasya
|
संयतमुखयोः
saṁyatamukhayoḥ
|
संयतमुखानाम्
saṁyatamukhānām
|
| Locativo |
संयतमुखे
saṁyatamukhe
|
संयतमुखयोः
saṁyatamukhayoḥ
|
संयतमुखेषु
saṁyatamukheṣu
|