Ferramentas de sânscrito

Declinação do sânscrito


Declinação de संयतमुख saṁyatamukha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयतमुखः saṁyatamukhaḥ
संयतमुखौ saṁyatamukhau
संयतमुखाः saṁyatamukhāḥ
Vocativo संयतमुख saṁyatamukha
संयतमुखौ saṁyatamukhau
संयतमुखाः saṁyatamukhāḥ
Acusativo संयतमुखम् saṁyatamukham
संयतमुखौ saṁyatamukhau
संयतमुखान् saṁyatamukhān
Instrumental संयतमुखेन saṁyatamukhena
संयतमुखाभ्याम् saṁyatamukhābhyām
संयतमुखैः saṁyatamukhaiḥ
Dativo संयतमुखाय saṁyatamukhāya
संयतमुखाभ्याम् saṁyatamukhābhyām
संयतमुखेभ्यः saṁyatamukhebhyaḥ
Ablativo संयतमुखात् saṁyatamukhāt
संयतमुखाभ्याम् saṁyatamukhābhyām
संयतमुखेभ्यः saṁyatamukhebhyaḥ
Genitivo संयतमुखस्य saṁyatamukhasya
संयतमुखयोः saṁyatamukhayoḥ
संयतमुखानाम् saṁyatamukhānām
Locativo संयतमुखे saṁyatamukhe
संयतमुखयोः saṁyatamukhayoḥ
संयतमुखेषु saṁyatamukheṣu