| Singular | Dual | Plural |
| Nominativo |
समागमकारिणी
samāgamakāriṇī
|
समागमकारिण्यौ
samāgamakāriṇyau
|
समागमकारिण्यः
samāgamakāriṇyaḥ
|
| Vocativo |
समागमकारिणि
samāgamakāriṇi
|
समागमकारिण्यौ
samāgamakāriṇyau
|
समागमकारिण्यः
samāgamakāriṇyaḥ
|
| Acusativo |
समागमकारिणीम्
samāgamakāriṇīm
|
समागमकारिण्यौ
samāgamakāriṇyau
|
समागमकारिणीः
samāgamakāriṇīḥ
|
| Instrumental |
समागमकारिण्या
samāgamakāriṇyā
|
समागमकारिणीभ्याम्
samāgamakāriṇībhyām
|
समागमकारिणीभिः
samāgamakāriṇībhiḥ
|
| Dativo |
समागमकारिण्यै
samāgamakāriṇyai
|
समागमकारिणीभ्याम्
samāgamakāriṇībhyām
|
समागमकारिणीभ्यः
samāgamakāriṇībhyaḥ
|
| Ablativo |
समागमकारिण्याः
samāgamakāriṇyāḥ
|
समागमकारिणीभ्याम्
samāgamakāriṇībhyām
|
समागमकारिणीभ्यः
samāgamakāriṇībhyaḥ
|
| Genitivo |
समागमकारिण्याः
samāgamakāriṇyāḥ
|
समागमकारिण्योः
samāgamakāriṇyoḥ
|
समागमकारिणीनाम्
samāgamakāriṇīnām
|
| Locativo |
समागमकारिण्याम्
samāgamakāriṇyām
|
समागमकारिण्योः
samāgamakāriṇyoḥ
|
समागमकारिणीषु
samāgamakāriṇīṣu
|