Sanskrit tools

Sanskrit declension


Declension of समागमकारिणी samāgamakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative समागमकारिणी samāgamakāriṇī
समागमकारिण्यौ samāgamakāriṇyau
समागमकारिण्यः samāgamakāriṇyaḥ
Vocative समागमकारिणि samāgamakāriṇi
समागमकारिण्यौ samāgamakāriṇyau
समागमकारिण्यः samāgamakāriṇyaḥ
Accusative समागमकारिणीम् samāgamakāriṇīm
समागमकारिण्यौ samāgamakāriṇyau
समागमकारिणीः samāgamakāriṇīḥ
Instrumental समागमकारिण्या samāgamakāriṇyā
समागमकारिणीभ्याम् samāgamakāriṇībhyām
समागमकारिणीभिः samāgamakāriṇībhiḥ
Dative समागमकारिण्यै samāgamakāriṇyai
समागमकारिणीभ्याम् samāgamakāriṇībhyām
समागमकारिणीभ्यः samāgamakāriṇībhyaḥ
Ablative समागमकारिण्याः samāgamakāriṇyāḥ
समागमकारिणीभ्याम् samāgamakāriṇībhyām
समागमकारिणीभ्यः samāgamakāriṇībhyaḥ
Genitive समागमकारिण्याः samāgamakāriṇyāḥ
समागमकारिण्योः samāgamakāriṇyoḥ
समागमकारिणीनाम् samāgamakāriṇīnām
Locative समागमकारिण्याम् samāgamakāriṇyām
समागमकारिण्योः samāgamakāriṇyoḥ
समागमकारिणीषु samāgamakāriṇīṣu