| Singular | Dual | Plural |
Nominativo |
समागमकारिणी
samāgamakāriṇī
|
समागमकारिण्यौ
samāgamakāriṇyau
|
समागमकारिण्यः
samāgamakāriṇyaḥ
|
Vocativo |
समागमकारिणि
samāgamakāriṇi
|
समागमकारिण्यौ
samāgamakāriṇyau
|
समागमकारिण्यः
samāgamakāriṇyaḥ
|
Acusativo |
समागमकारिणीम्
samāgamakāriṇīm
|
समागमकारिण्यौ
samāgamakāriṇyau
|
समागमकारिणीः
samāgamakāriṇīḥ
|
Instrumental |
समागमकारिण्या
samāgamakāriṇyā
|
समागमकारिणीभ्याम्
samāgamakāriṇībhyām
|
समागमकारिणीभिः
samāgamakāriṇībhiḥ
|
Dativo |
समागमकारिण्यै
samāgamakāriṇyai
|
समागमकारिणीभ्याम्
samāgamakāriṇībhyām
|
समागमकारिणीभ्यः
samāgamakāriṇībhyaḥ
|
Ablativo |
समागमकारिण्याः
samāgamakāriṇyāḥ
|
समागमकारिणीभ्याम्
samāgamakāriṇībhyām
|
समागमकारिणीभ्यः
samāgamakāriṇībhyaḥ
|
Genitivo |
समागमकारिण्याः
samāgamakāriṇyāḥ
|
समागमकारिण्योः
samāgamakāriṇyoḥ
|
समागमकारिणीनाम्
samāgamakāriṇīnām
|
Locativo |
समागमकारिण्याम्
samāgamakāriṇyām
|
समागमकारिण्योः
samāgamakāriṇyoḥ
|
समागमकारिणीषु
samāgamakāriṇīṣu
|