| Singular | Dual | Plural |
Nominativo |
सम्यक्सत्यः
samyaksatyaḥ
|
सम्यक्सत्यौ
samyaksatyau
|
सम्यक्सत्याः
samyaksatyāḥ
|
Vocativo |
सम्यक्सत्य
samyaksatya
|
सम्यक्सत्यौ
samyaksatyau
|
सम्यक्सत्याः
samyaksatyāḥ
|
Acusativo |
सम्यक्सत्यम्
samyaksatyam
|
सम्यक्सत्यौ
samyaksatyau
|
सम्यक्सत्यान्
samyaksatyān
|
Instrumental |
सम्यक्सत्येन
samyaksatyena
|
सम्यक्सत्याभ्याम्
samyaksatyābhyām
|
सम्यक्सत्यैः
samyaksatyaiḥ
|
Dativo |
सम्यक्सत्याय
samyaksatyāya
|
सम्यक्सत्याभ्याम्
samyaksatyābhyām
|
सम्यक्सत्येभ्यः
samyaksatyebhyaḥ
|
Ablativo |
सम्यक्सत्यात्
samyaksatyāt
|
सम्यक्सत्याभ्याम्
samyaksatyābhyām
|
सम्यक्सत्येभ्यः
samyaksatyebhyaḥ
|
Genitivo |
सम्यक्सत्यस्य
samyaksatyasya
|
सम्यक्सत्ययोः
samyaksatyayoḥ
|
सम्यक्सत्यानाम्
samyaksatyānām
|
Locativo |
सम्यक्सत्ये
samyaksatye
|
सम्यक्सत्ययोः
samyaksatyayoḥ
|
सम्यक्सत्येषु
samyaksatyeṣu
|