Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सम्यक्सत्य samyaksatya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सम्यक्सत्यः samyaksatyaḥ
सम्यक्सत्यौ samyaksatyau
सम्यक्सत्याः samyaksatyāḥ
Vocativo सम्यक्सत्य samyaksatya
सम्यक्सत्यौ samyaksatyau
सम्यक्सत्याः samyaksatyāḥ
Acusativo सम्यक्सत्यम् samyaksatyam
सम्यक्सत्यौ samyaksatyau
सम्यक्सत्यान् samyaksatyān
Instrumental सम्यक्सत्येन samyaksatyena
सम्यक्सत्याभ्याम् samyaksatyābhyām
सम्यक्सत्यैः samyaksatyaiḥ
Dativo सम्यक्सत्याय samyaksatyāya
सम्यक्सत्याभ्याम् samyaksatyābhyām
सम्यक्सत्येभ्यः samyaksatyebhyaḥ
Ablativo सम्यक्सत्यात् samyaksatyāt
सम्यक्सत्याभ्याम् samyaksatyābhyām
सम्यक्सत्येभ्यः samyaksatyebhyaḥ
Genitivo सम्यक्सत्यस्य samyaksatyasya
सम्यक्सत्ययोः samyaksatyayoḥ
सम्यक्सत्यानाम् samyaksatyānām
Locativo सम्यक्सत्ये samyaksatye
सम्यक्सत्ययोः samyaksatyayoḥ
सम्यक्सत्येषु samyaksatyeṣu