Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वरूपभाज् sarvarūpabhāj, f.

Referencia(s) (en inglés): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominativo सर्वरूपभाक् sarvarūpabhāk
सर्वरूपभाजौ sarvarūpabhājau
सर्वरूपभाजः sarvarūpabhājaḥ
Vocativo सर्वरूपभाक् sarvarūpabhāk
सर्वरूपभाजौ sarvarūpabhājau
सर्वरूपभाजः sarvarūpabhājaḥ
Acusativo सर्वरूपभाजम् sarvarūpabhājam
सर्वरूपभाजौ sarvarūpabhājau
सर्वरूपभाजः sarvarūpabhājaḥ
Instrumental सर्वरूपभाजा sarvarūpabhājā
सर्वरूपभाग्भ्याम् sarvarūpabhāgbhyām
सर्वरूपभाग्भिः sarvarūpabhāgbhiḥ
Dativo सर्वरूपभाजे sarvarūpabhāje
सर्वरूपभाग्भ्याम् sarvarūpabhāgbhyām
सर्वरूपभाग्भ्यः sarvarūpabhāgbhyaḥ
Ablativo सर्वरूपभाजः sarvarūpabhājaḥ
सर्वरूपभाग्भ्याम् sarvarūpabhāgbhyām
सर्वरूपभाग्भ्यः sarvarūpabhāgbhyaḥ
Genitivo सर्वरूपभाजः sarvarūpabhājaḥ
सर्वरूपभाजोः sarvarūpabhājoḥ
सर्वरूपभाजाम् sarvarūpabhājām
Locativo सर्वरूपभाजि sarvarūpabhāji
सर्वरूपभाजोः sarvarūpabhājoḥ
सर्वरूपभाक्षु sarvarūpabhākṣu