| Singular | Dual | Plural |
Nominativo |
सर्वरूपभाक्
sarvarūpabhāk
|
सर्वरूपभाजौ
sarvarūpabhājau
|
सर्वरूपभाजः
sarvarūpabhājaḥ
|
Vocativo |
सर्वरूपभाक्
sarvarūpabhāk
|
सर्वरूपभाजौ
sarvarūpabhājau
|
सर्वरूपभाजः
sarvarūpabhājaḥ
|
Acusativo |
सर्वरूपभाजम्
sarvarūpabhājam
|
सर्वरूपभाजौ
sarvarūpabhājau
|
सर्वरूपभाजः
sarvarūpabhājaḥ
|
Instrumental |
सर्वरूपभाजा
sarvarūpabhājā
|
सर्वरूपभाग्भ्याम्
sarvarūpabhāgbhyām
|
सर्वरूपभाग्भिः
sarvarūpabhāgbhiḥ
|
Dativo |
सर्वरूपभाजे
sarvarūpabhāje
|
सर्वरूपभाग्भ्याम्
sarvarūpabhāgbhyām
|
सर्वरूपभाग्भ्यः
sarvarūpabhāgbhyaḥ
|
Ablativo |
सर्वरूपभाजः
sarvarūpabhājaḥ
|
सर्वरूपभाग्भ्याम्
sarvarūpabhāgbhyām
|
सर्वरूपभाग्भ्यः
sarvarūpabhāgbhyaḥ
|
Genitivo |
सर्वरूपभाजः
sarvarūpabhājaḥ
|
सर्वरूपभाजोः
sarvarūpabhājoḥ
|
सर्वरूपभाजाम्
sarvarūpabhājām
|
Locativo |
सर्वरूपभाजि
sarvarūpabhāji
|
सर्वरूपभाजोः
sarvarūpabhājoḥ
|
सर्वरूपभाक्षु
sarvarūpabhākṣu
|