Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलिङ्गप्रदात्री sarvaliṅgapradātrī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo सर्वलिङ्गप्रदात्री sarvaliṅgapradātrī
सर्वलिङ्गप्रदात्र्यौ sarvaliṅgapradātryau
सर्वलिङ्गप्रदात्र्यः sarvaliṅgapradātryaḥ
Vocativo सर्वलिङ्गप्रदात्रि sarvaliṅgapradātri
सर्वलिङ्गप्रदात्र्यौ sarvaliṅgapradātryau
सर्वलिङ्गप्रदात्र्यः sarvaliṅgapradātryaḥ
Acusativo सर्वलिङ्गप्रदात्रीम् sarvaliṅgapradātrīm
सर्वलिङ्गप्रदात्र्यौ sarvaliṅgapradātryau
सर्वलिङ्गप्रदात्रीः sarvaliṅgapradātrīḥ
Instrumental सर्वलिङ्गप्रदात्र्या sarvaliṅgapradātryā
सर्वलिङ्गप्रदात्रीभ्याम् sarvaliṅgapradātrībhyām
सर्वलिङ्गप्रदात्रीभिः sarvaliṅgapradātrībhiḥ
Dativo सर्वलिङ्गप्रदात्र्यै sarvaliṅgapradātryai
सर्वलिङ्गप्रदात्रीभ्याम् sarvaliṅgapradātrībhyām
सर्वलिङ्गप्रदात्रीभ्यः sarvaliṅgapradātrībhyaḥ
Ablativo सर्वलिङ्गप्रदात्र्याः sarvaliṅgapradātryāḥ
सर्वलिङ्गप्रदात्रीभ्याम् sarvaliṅgapradātrībhyām
सर्वलिङ्गप्रदात्रीभ्यः sarvaliṅgapradātrībhyaḥ
Genitivo सर्वलिङ्गप्रदात्र्याः sarvaliṅgapradātryāḥ
सर्वलिङ्गप्रदात्र्योः sarvaliṅgapradātryoḥ
सर्वलिङ्गप्रदात्रीणाम् sarvaliṅgapradātrīṇām
Locativo सर्वलिङ्गप्रदात्र्याम् sarvaliṅgapradātryām
सर्वलिङ्गप्रदात्र्योः sarvaliṅgapradātryoḥ
सर्वलिङ्गप्रदात्रीषु sarvaliṅgapradātrīṣu